Jain Siddhant Deepika (Text and Audio): Chapter 2: Dviteey Prakash

Published: 04.03.2023

द्वितीयः प्रकाशः

  1. जीवाऽजीव-पुण्य-पापाश्रव-संवर-निर्जरा-बन्ध-मोक्षास्तत्त्वम् ।
  2. उपयोगलक्षणो जीवः ।
  3. चेतनाव्यापारः उपयोगः ।
  4. साकारोऽनाकारश्च ।
  5. पर्यायग्राहित्वा ज्ञानं साकारः ।
  6. ध्रौव्यग्राहित्वाद् दर्शनमनाकारः ।
  7. मति श्रुतावधि-मनः पर्याय- केवलानि ज्ञानम् ।
  8. इन्द्रियमनोनिबन्धनं मतिः ।
  9. श्रुतनिश्रितेतरे ।
  10. अवग्रहेहावायधारणाभेदात् श्रुतनिश्रिता चतुर्धा ।
  11. इन्द्रियार्थयोगे दर्शनानन्तरं सामान्यग्रहणमवग्रहः ।
  12. व्यञ्जनार्थयोः ।
  13. अवगृहीतार्थविशेषविमर्शनं अमुकेन भाव्यमिति प्रत्यय ईहा ।
  14. ईहितविशेषनिर्णयः अमुक एवेत्यवायः ।
  15. स एव दृढतमावस्थापन्नो धारणा ।
  16. औत्पत्तिकी वैनयिकी-कार्मिकी पारिणामिकी इति चतस्रो बुद्धय अश्रुतनिश्रिताः ।
  17. अदृष्टाश्रुतार्थग्राहिणी औत्पत्तिकी ।
  18. विनयसमुत्था वैनयिकी ।
  19. कर्मसमुत्था कार्मिकी ।
  20. परिणामजनिता पारिणामिकी ।
  21. जातिस्मृतिरपि मतेर्भेदः ।
  22. व्यवसायात्मकं ज्ञानं बुद्धिः ।
  23. मनोवाक्कायप्रवर्तकं निश्चयात्मकं ज्ञानं चित्तम् ।
  24. द्रव्यश्रुतानुसारि परप्रत्यायनक्षमं श्रुतम् ।
  25. अक्षर-संज्ञि-सम्यक् सादि सपर्यवसित गमिकाङ्गप्रविष्टानि सप्रतिपक्षाणि ।
  26. आत्ममात्रापेक्षं रूपिद्रव्यगोचरमवधिः ।
  27. भवप्रत्ययो देवनारकाणाम् ।
  28. क्षयोपशमनिमित्तश्च शेषाणाम् ।
  29. अनुगामि-अननुगामि वर्धमान हीयमान प्रतिपाति-अप्रतिपाति-भेदादसौ षोढा ।
  30. मनोद्रव्यपर्यायप्रकाशि मनः पर्यायः ।
  31. ऋजु-विपुलमती ।
  32. विशुद्धि क्षेत्र-स्वामि-विषयभेदादवधेर्भिन्नः ।
  33. निखिलद्रव्यपर्यायसाक्षात्कारि केवलम् ।
  34. मति-श्रुत-विभंगा मिथ्यात्वसाहचर्यादज्ञानम् ।
  35. चक्षुरचक्षुरवधिकेवलानि दर्शनम् ।
  36. प्रतिनियतविषयग्राहि इन्द्रियम् ।
  37. स्पर्शन-रसन-प्राण-चक्षुः श्रोत्राणि ।
  38. द्रव्यभावभेदानि ।
  39. निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ।
  40. लब्ध्युपयोगौ भावेन्द्रियम् ।
  41. स्पर्श-रस-गन्ध-रूप-शब्दास्तद्विषयाः ।
  42. सर्वार्थग्राहि त्रैकालिकं मनः ।
  43. कर्मणामुदयविलयजनितः चेतनापरिणामो भावः ।
  44. परिणमनं वा ।
  45. औपशमिक क्षायिक क्षायोपशमिका भावाः स्वरूपं जीवस्य ।
  46. औदयिकपारिणामिकावपि ।
  47. मोहकर्मणो वेद्याभाव उपशमः ।
  48. निर्मूलनाशः क्षयः ।
  49. घातिकर्मणो विपाकवेद्याभावः क्षयोपशमः ।
  50. वेद्यावस्था उदयः ।
  51. स्वस्वभावे परिणमनं परिणामः ।
  52. औपशमिकस्य सम्यक्त्वचारित्रे ।
  53. क्षायिकस्य ज्ञान-दर्शन- सम्यक्त्व चारित्र- अप्रतिहत- वीर्यादयः ।
  54. क्षायोपशमिकस्य ज्ञानाऽज्ञान-दर्शन-दृष्टि- चारित्र-संयमासंयमवीर्यादयः ।
  55. औदयिकस्य अज्ञान-निद्रा- सुख-दुःख-आश्रव-वेद-आयुर्गति-जाति-शरीर- लेश्या-गोत्र- प्रतिहतवीर्यत्व-छद्मस्थ-असिद्धत्वादयः ।
  56. इति जीवस्वरूपनिर्णयात्मको द्वितीयः प्रकाशः
Sources

Title: Jain Siddhant Deepika
Language:
Sanskrit
Author:
Acharya Tulsi
Publisher: Jain Vishwa Bharti, Ladnun
Digital Publishing: Sushil Bafana
Audio Book Voice: Dr. Manju Nahata

Page glossary
Some texts contain  footnotes  and  glossary  entries. To distinguish between them, the links have different colors.
  1. सम्यक्त्व
Page statistics
This page has been viewed 663 times.
© 1997-2025 HereNow4U, Version 4.6
Home
About
Contact us
Disclaimer
Social Networking

HN4U Deutsche Version
Today's Counter: