Jain Siddhant Deepika (Text and Audio): Chapter 5: Panchamah Prakash

Published: 07.03.2023

पंचमः प्रकाशः

  1. आश्रवनिरोधः संवरः ।
  2. सम्यक्त्वं विरतिरप्रमादोऽकषायोऽयोगश्चेति पञ्चधा ।
  3. तत्त्वे तत्त्वश्रद्धा सम्यक्त्वम् ।
  4. औपशमिक- क्षायिक-क्षायोपशमिक-सास्वादन-वेदकानि ।
  5. निसर्गजं निमित्तजञ्च ।
  6. द्वयञ्च करणापेक्षमपि ।
  7. परिणामविशेषः करणम् ।
  8. यथाप्रवृत्त्यपूर्वाऽनिवृत्तिभेदात् त्रिधा ।
  9. शम-संवेग - निर्वेदानुकम्पाऽऽस्तिक्यानि तल्लक्षणम् ।
  10. शंका-कांक्षा-विचिकित्सा-परपाषण्डप्रशंसासंस्तवास्तदतिचारः ।
  11. निःशंकित-निष्कांक्षित-निर्विचिकित्सित-अमृढदृष्टि-उपबृंहण-स्थिरीकरण-वात्सल्य-प्रभावनास्तदाचारः ।
  12. सावद्यवृत्तिप्रत्याख्यानं विरतिः ।
  13. अध्यात्मलीनता अप्रमादः ।
  14. क्रोधाद्यभावोऽकषायः ।
  15. अप्रकम्पोऽयोगः ।
  16. तपसा कर्मविच्छेदादात्मनैर्मल्यं निर्जरा ।
  17. उपचारात्तपोपी ।
  18. सकामाऽकामा च ।
  19. कृत्स्नकर्मक्षयादात्मनः स्वरूपावस्थानं मोक्षः ।
  20. अनावृत-ज्ञान-दर्शनो निर्धूतमोहो विदेह आत्मा सिद्धः ।
  21. सिद्धो बुद्धो मुक्तः परमात्मा परमेश्वर ईश्वर इत्यनर्थान्तरम् ।
  22. ते चानन्ता अपुनरावृत्तयश्च ।
  23. तीर्थातीर्थ-तीर्थंकरातीर्थंकर-स्वान्य-गृह-स्त्रीपुंनपुंसकलिंग-प्रत्येकबुद्ध-स्वयं-बुद्ध-बुद्धबोधितैकानेकभेदात् पञ्चदशधा ।
  24. मुक्त्यनन्तरमेकसमयाद् ऊर्ध्वं गच्छन्त्यालोकान्तात् ।
  25. ईषत्प्राग्भारा पृथ्वी तन्निवासः ।
  26. तत्त्वद्वय्यां नवतत्त्वावतारः ।
  27. रूपिणो जीवाः ।
  28. अजीवा रूपिणोऽपि ।
  29. इति संवरनिर्जरामोक्षस्वरूपनिर्णयात्मकः पंचमः प्रकाशः

Sources

Title: Jain Siddhant Deepika
Language:
Sanskrit
Author:
Acharya Tulsi
Publisher: Jain Vishwa Bharti, Ladnun
Digital Publishing: Sushil Bafana
Audio Book Voice: Dr. Manju Nahata

Page glossary
Some texts contain  footnotes  and  glossary  entries. To distinguish between them, the links have different colors.
  1. निर्जरा
Page statistics
This page has been viewed 665 times.
© 1997-2025 HereNow4U, Version 4.6
Home
About
Contact us
Disclaimer
Social Networking

HN4U Deutsche Version
Today's Counter: