Jain Siddhant Deepika (Text and Audio): Chapter 7: Saptamah Prakash

Published: 09.03.2023

सप्तमः प्रकाशः

  1. कर्मविशुद्धेर्मार्गणापेक्षाणि चतुर्दशजीवस्थानानि ।
  2. मिथ्यादृष्टि - सास्वादनसम्यग्दृष्टि सम्यग् मिथ्यादृष्टि-विरतसम्यग् दृष्टि-देश- विरत प्रमत्त अप्रमत्तसंयत-निवृत्ति-अनिवृत्तिबादर-सूक्ष्मसम्पराय-उपशान्त-क्षीणमोह-सयोगि-अयोगिकेवलिनः ।
  3. तत्त्वं मिथ्या श्रद्दधानो मिथ्यादृष्टिः ।
  4. सम्यक्त्वाच्च्यवमानः सास्वादनसम्यग्दृष्टिः ।
  5. मिश्रित-सम्यग्मिथ्यारुचिः सम्यग् मिथ्यादृष्टिः ।
  6. असंयतस्तत्त्वं श्रद्दधानश्च अविरत  सम्यग् दृष्टिः ।
  7. संयताऽसंयतो देशविरतः ।
  8. प्रमादयुक्तः सर्वविरतः प्रमत्तसंयतः।
  9. प्रमादवियुक्तो ध्यानलीनः अप्रमत्तसंयतः ।
  10. निवृत्तियुक्तो बादरकषायो निवृत्तिबादरः ।
  11. अनिवृत्तियुक्तो बादरकषायः अनिवृत्तिबादरः ।
  12. उपशमकः क्षपकश्च ।
  13. सत्संज्वलनसूक्ष्मलोभांशः सूक्ष्मसम्परायः ।
  14. सर्वथोपशान्त क्षीणकषायौ उपशान्तक्षीणमोहौ ।
  15. क्षीणघात्यचतुष्टयः प्रवृत्तिमान् सयोगिकेवली ।
  16. शैलेशीं प्रतिपन्नः अयोगिकेवली ।
  17. स्थितिरेषामनेकधा ।
  18. सम्यग् दृष्टि-देशविरत-सर्वविरत- अनन्तवियोजक-दर्शन-मोहक्षपक-उपशमक-उपशान्तमोह-क्षपक-क्षीणमोह-जिनानां क्रमशोऽसंख्येयगुणा निर्जरा ।
  19. सूक्ष्मसम्परायान्तः साम्परायिको बन्धः ।
  20. ईर्यापथिको वीतरागस्य ।
  21. अबन्धोऽयोगी ।
  22. अकेवली छद्मस्थः ।
  23. चतुर्दशापि शरीरिणाम् ।
  24. सुखदुःखानुभवसाधनं शरीरम् ।
  25. औदारिक-वैक्रिय-आहारक- तैजस-कार्मणानि ।
  26. उत्तरोत्तरं सूक्ष्माणि पुद्गलपरिमाणतश्चासंख्येयगुणानि ।
  27. तैजसकार्मणे त्वनन्तगुणे ।
  28. एते चान्तरालगतावपि ।
  29. वेदनादिभिरेकीभावेनात्मप्रदेशानां तत इतः प्रक्षेपणं  समुद्घातः ।
  30. वेदना- कषाय-मारणान्तिक-वैक्रिय- आहारक-तैजस-केवलिनः ।
  31. औपपातिक चरमशरीर- उत्तमपुरुष- असंख्येयवर्षायुषो निरुपक्रमायुषः ।
  32. शेषाः सोपक्रमायुषोऽपि ।
  33. अध्यवसान-निमित्त-आहार- वेदना-पराघात-स्पर्श-उच्छ्वास- निःश्वासा उपक्रमकारणानि ।

इति जीवस्थानस्वरूपनिर्णयात्मकः सप्तमः प्रकाशः

Sources

Title: Jain Siddhant Deepika
Language:
Sanskrit
Author:
Acharya Tulsi
Publisher: Jain Vishwa Bharti, Ladnun
Digital Publishing: Sushil Bafana
Audio Book Voice: Dr. Manju Nahata

Page glossary
Some texts contain  footnotes  and  glossary  entries. To distinguish between them, the links have different colors.
  1. निर्जरा
Page statistics
This page has been viewed 714 times.
© 1997-2025 HereNow4U, Version 4.6
Home
About
Contact us
Disclaimer
Social Networking

HN4U Deutsche Version
Today's Counter: