Jain Siddhant Deepika (Text and Audio): Chapter 6: Shashthah Prakash

Published: 08.03.2023

षष्ठः प्रकाशः

  1. सम्यग्दर्शन - ज्ञान-चारित्र-तपांसि मोक्षमार्गः ।
  2. यथार्थदृष्टिः सम्यग्दर्शनम् ।
  3. यथार्थबोधः सम्यग्ज्ञानम् ।
  4. महाव्रतादीनामाचरणं सम्यक्चारित्रम् ।
  5. सामायिक-छेदोपस्थाप्य-परिहारविशुद्धि सूक्ष्मसंपराय-यथाख्यातानि ।
  6. अहिंसा सत्यमस्तेयं ब्रह्मचर्यमपरिग्रहश्च महाव्रतम् ।
  7. प्राणानामनतिपातः सर्वभूतेषु संयमः अप्रमादो वा अहिंसा ।
  8. सद्भावोद्भावनं सत्यम् ।
  9. अदत्ताग्रहणम् अस्तेयम् ।
  10. इन्द्रियमन:संयमो ब्रह्मचर्यम् ।
  11. ममत्वविसर्जनम् अपरिग्रहः ।
  12. ईर्या-भाषा- एषणा आदाननिक्षेप उत्सर्गा; समितिः ।
  13. युगमात्रभूमिं चक्षुषा प्रेक्ष्य गमनं ईर्या ।
  14. अनवद्यभाषणं भाषा ।
  15. निर्दोषान्नपानादेरन्वेषणम् एषणा ।
  16. उपध्यादेः सयत्नं व्यापरणम् आदाननिक्षेपः ।
  17. उच्चारादे: सविधि परिष्ठापनम् उत्सर्गः ।
  18. मनोवावकायसंवरो गुप्तिः ।
  19. मनःस्थैर्याय अनित्याद्यर्थानुप्रेक्षणं अनुप्रेक्षा ।
  20. पुन: पुनरासेवनमध्यासो वा भावना ।
  21. अनित्य अशरण-भव-एकत्व- अन्यत्व-अशौच-आश्रव-संवर-निर्जरा-धर्म-लोक-बोधिदुर्लभताश्च ।
  22. देशतश्चाणुव्रतशिक्षाव्रते ।
  23. स्थूलहिंसा मृषा-स्तेयाऽब्रह्मविरतिः इच्छापरिमाणं च अणुव्रतम् ।
  24. दिगुपभोगपरिभोग- अनर्थदण्डविरति-सामायिक-देशावकाशिक पौषधोपवास- यथासंविभागाः शिक्षाव्रतम् ।
  25. दर्शन-व्रत- सामायिक-पौषध-कायोत्सर्ग- ब्रह्म-सचित्ता-रम्भप्रेष्योद्दिष्टवर्जन-श्रमणभूताश्च प्रतिमाः ।
  26. मारणान्तिकी संलेखना ।
  27. परिग्रहविसर्जन-प्रव्रज्या भक्तपानप्रत्याख्यानविषये पर्यालोचनं महानिर्जराहेतु ।
  28. इन्द्रियमनोनिग्रहकारकमनुष्ठानं कर्मशरीरतापकत्वात् सम्यक्तपः ।
  29. अनशन- ऊनोदरिका-वृत्तिसंक्षेप रसपरित्याग कायक्लेश प्रतिसंलीनता बाह्यम् ।
  30. आहारपरिहारोऽनशनम् ।
  31. अल्पत्वमूनोदरिका ।
  32. नानाभिग्रहाद् वृत्त्यवरोधो वृत्तिसंक्षेपः ।
  33. विकृतेर्वर्जनं रसपरित्यागः ।
  34. कायोत्सर्गाद्यासनकरणं कायक्लेशः ।
  35. इन्द्रियादीनां बाह्यविषयेभ्यः प्रतिसंहरणं प्रतिसंलीनता।
  36. प्रायश्चित्त-विनय-वैयावृत्त्य-स्वाध्याय-ध्यान व्युत्सर्गाश्चाभ्यन्तरम् ।
  37. अतिचारविशुद्धये प्रयत्नः प्रायश्चित्तम् ।
  38. अनाशातना बहुमानकरणं विनयः ।
  39. परार्थव्यापृतिर्वैयावृत्त्यम् ।
  40. श्रुतस्याध्ययनं स्वाध्यायः ।
  41. एकाग्रे मनःसन्निवेशनं योगनिरोधो वा ध्यानम् ।
  42. धर्म्यशुक्ले ।
  43. आज्ञा-अपाय-विपाक-संस्थान-विचयाय धर्म्यम् ।
  44. पृथक्त्ववितर्कसविचार एकत्ववितर्काऽविचार-सूक्ष्मक्रिया- प्रतिपाति समुच्छिन्न-क्रियाऽनिवृत्तीनि शुक्लम् ।
  45. नार्त्तरौद्रे तपः ।
  46. प्रियाप्रियवियोगसंयोगे चिन्तनमार्त्तम् ।
  47. वेदनायां व्याकुलत्वं निदानं च ।
  48. हिंसा अनृत-स्तेय-विषयसंरक्षणार्थं रौद्रम् ।
  49. शरीरकषायादेः परित्यागो व्युत्सर्गः ।

इति मोक्षमार्गनिर्णयात्मकः षष्ठः प्रकाशः

Sources

Title: Jain Siddhant Deepika
Language:
Sanskrit
Author:
Acharya Tulsi
Publisher: Jain Vishwa Bharti, Ladnun
Digital Publishing: Sushil Bafana
Audio Book Voice: Dr. Manju Nahata

Page glossary
Some texts contain  footnotes  and  glossary  entries. To distinguish between them, the links have different colors.
  1. सम्यग्दर्शन
Page statistics
This page has been viewed 622 times.
© 1997-2025 HereNow4U, Version 4.6
Home
About
Contact us
Disclaimer
Social Networking

HN4U Deutsche Version
Today's Counter: