Jain Siddhant Deepika (Text and Audio): Chapter 4: Chaturthah Prakash

Published: 06.03.2023

चतुर्थ: प्रकाशः

  1. आत्मप्रवृत्त्याकृष्टास्तत्प्रायोग्यपुद्गलाः कर्म ।
  2. तच्चावरण-विकार प्रतिघात - शुभाशुभ-हेतु ।
  3. ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रान्तरायभेदादष्टधा ।
  4. घाति अघाति च ।
  5. बन्ध - उद्वर्तना-अपवर्तना-सत्ता-उदय-उदीरणा-संक्रमण-उपशम-निधत्ति निकाचनास्तदवस्था: ।
  6. कर्मपुद्गलानामादानम्-बन्ध: ।
  7. प्रकृतिस्थित्यनुभागप्रदेशास्तद्भेदाः ।
  8. सामान्योपात्तकर्मणां स्वभावः प्रकृतिः ।
  9. कालावधारणं  स्थिति: ।
  10. विपाकोंऽनुभागः ।
  11. दलसंचय प्रदेशः ।
  12. शुभं कर्म पुण्यम् ।
  13. तच्च धर्माविनाभावि ।
  14. अशुभं कर्म पापम् ।
  15. द्रव्यभावभेदादेते बन्धाद् भिन्ने ।
  16. कर्माकर्षणहेतुरात्मपरिणाम आश्रवः ।
  17. मिथ्यात्वमविरतिः प्रमादः कषायो योगश्च ।
  18. अतत्त्वे तत्त्वश्रद्धा मिथ्यात्वम् ।
  19. आभिग्रहिकमनाभिग्रहिकं च ।
  20. अप्रत्याख्यानमविरतिः ।
  21. अनुत्साहः प्रमादः ।
  22. रागद्वेषात्मकोत्तापः कषाय ।
  23. क्रोधमानमायालोभात्मा ।
  24. प्रत्येकमनन्तानुबन्धि-अप्रत्याख्यान-प्रत्याख्यान-संज्वलन- भेदाच्चतुर्धा ।
  25. काय वाङ्-मनो-व्यापारो योगः ।
  26. शुभोऽशुभश्च ।
  27. यत्र शुभयोगस्तत्र नियमेन निर्जरा ।
  28. योगवर्गणान्तर्गतद्रव्यसाचिव्याद् आत्मपरिणामो लेश्या ।
  29. कृष्ण-नील-कापोत-तेजः- पद्म शुक्लाः
Sources

Title: Jain Siddhant Deepika
Language:
Sanskrit
Author:
Acharya Tulsi
Publisher: Jain Vishwa Bharti, Ladnun
Digital Publishing: Sushil Bafana
Audio Book Voice: Dr. Manju Nahata

Page glossary
Some texts contain  footnotes  and  glossary  entries. To distinguish between them, the links have different colors.
  1. निर्जरा
Page statistics
This page has been viewed 694 times.
© 1997-2025 HereNow4U, Version 4.6
Home
About
Contact us
Disclaimer
Social Networking

HN4U Deutsche Version
Today's Counter: