Jain Siddhant Deepika (Text and Audio): Chapter 8: Ashtamah Prakash

Published: 10.03.2023

अष्टमः प्रकाशः

  1. अर्हन् देवः ।
  2. निर्ग्रन्थो गुरुः ।
  3. आत्मशुद्धिसाधनं धर्मः ।
  4. विवक्षाभेदादसौ अनेकविकल्पः ।
  5. अहिंसा ।
  6. श्रुत चारित्रे ।
  7. संवर- निर्जरे ।
  8. स्वधीत-सुध्यात- सुतपस्यितानि ।
  9. ज्ञान-दर्शन- चारित्र- तपांसि ।
  10. अहिंसा-सत्य-अस्तेय-ब्रह्मचर्य - अपरिग्रहाः ।
  11. क्षान्ति- मुक्ति-आर्जव मार्दव- लाघव-सत्य-संयम- तपः-त्याग ब्रह्मचर्याणि वा ।
  12. आत्मोदयकारकत्वेन लोकधर्मादसौ भिद्यते ।
  13. अपरिवर्तनीयस्वरूपत्वेन सर्वसाधारणत्वेन च ।
  14. ग्राम-नगर-राष्ट्र-कुल-जाति-युगादीनामाचारो व्यवस्था वा लोकधर्मः ।
  15. प्रेयः सम्पादनमपि ।

इति देवगुरुधर्मस्वरूपनिर्णयात्मकोऽष्टमः प्रकाशः ।

Sources

Title: Jain Siddhant Deepika
Language:
Sanskrit
Author:
Acharya Tulsi
Publisher: Jain Vishwa Bharti, Ladnun
Digital Publishing: Sushil Bafana
Audio Book Voice: Dr. Manju Nahata

Share this page on:
Page statistics
This page has been viewed 355 times.
© 1997-2024 HereNow4U, Version 4.56
Home
About
Contact us
Disclaimer
Social Networking

HN4U Deutsche Version
Today's Counter: