Jain Siddhant Deepika (Text and Audio): Chapter 10: Dashamah Prakash

Published: 12.03.2023

दशमः प्रकाशः

  1. तत्त्वानि प्रमाण-नय- -निक्षेपादिभिरनुयोज्यानि ।
  2. यथार्थज्ञानं प्रमाणम् ।
  3. अनिराकृतेतरांशी वस्त्वंशग्राही प्रतिपत्तुरभिप्रायो नयः ।
  4. शब्देषु विशेषणबलेन प्रतिनियतार्थप्रतिपादनशक्तेर्निक्षेपणं निक्षेपः ।
  5. नाम-स्थापना- द्रव्य-भावाः ।
  6. तदर्थनिरपेक्षं संज्ञाकर्म नाम ।
  7. तदर्थशून्यस्य तदभिप्रायेण प्रतिष्ठापनं स्थापना ।
  8. भूतभाविभावस्य कारणं अनुपयोगो वा द्रव्यम् ।
  9. विवक्षितक्रियापरिणतो भावः ।
  10. निक्षिप्तानां निर्देशादिभिरनुयोगः ।
  11. निर्देश-स्वामित्व-साधनाधार-स्थिति-विधान-सत्-संख्या-क्षेत्र-स्पर्शन-कालान्तर-भावाल्पबहुताः ।

इति निक्षेपस्वरूपनिर्णयात्मको दशमः  प्रकाशः

Sources

Title: Jain Siddhant Deepika
Language:
Sanskrit
Author:
Acharya Tulsi
Publisher: Jain Vishwa Bharti, Ladnun
Digital Publishing: Sushil Bafana
Audio Book Voice: Dr. Manju Nahata

Share this page on:
Page statistics
This page has been viewed 526 times.
© 1997-2024 HereNow4U, Version 4.56
Home
About
Contact us
Disclaimer
Social Networking

HN4U Deutsche Version
Today's Counter: